శ్రీరాజానక ఆనందవర్ధనాచార్యవిరచిత ధ్వన్యాలోకం (సహృదయాలోకం / కావ్యాలోకం) .
॥ प्रथमोद्द्योतः ॥ ప్రథమోద్ద్యోతము.
काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तं आहुस्तं अन्ये ।
केचिद्वाचां स्थितं अविषये तत्त्वं ऊचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥ कारिका_1.1 ॥
కావ్యముయొక్క ఆత్మ ధ్వని అని బుధులచే(పండితులచే) ఏది పూర్వం చెప్పబడినదో, కొందరు దాని అభావమును చెప్పినారు. ఇతరులు భాక్తముగా (గౌణముగా) చెప్పుచున్నారు. మరికొందరు వాక్కులయొక్క అవిషయమునందు ఉన్నదానిగా దానికి సంబంధించిన తత్త్వమును చెప్పిరి. అందుచే సహృదయుల మనోప్రీతికై దాని స్వరూపమును చెప్పుచున్నాము.
योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥ कारिका_1.2 ॥
ఏ అర్థము సహృదయశ్లాఘ్యమై కావ్యాత్మయని వ్యవస్థమైనదో, వాచ్యము-ప్రతీయమానములుగా దాని భేదములు రెండు స్మరించబడినవి.
तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।
बहुधा व्याकृतः सोऽन्यैः ततो नेह प्रतन्यते ॥ कारिका_1.3 ॥
అక్కడ వాచ్యము ప్రసిద్ధమై, ఏది ఉపమాదిప్రకారములచే, ఇతరులచే, బహుధా వివరించబడినదో, అందువలన అది ఇక్కడ విశేషించబడదు.
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यं इवाङ्गनासु ॥ कारिका_1.4 ॥
ప్రతీయమానమైనది, ఇంకా, మరొకటి వస్తువిశేషమున్నది, మహాకవులవాక్కులందు. ఎలాగయితే ప్రసిధ్ధములైన అవయవములకంటే భిన్నమైన లావణ్యం అంగనలయందు భాసిస్తున్నట్లు.
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वं आगतः ॥ कारिका_1.5 ॥
కావ్యముయొక్క ఆత్మ,ఆ అర్థవిశేషమే. అట్టివిధముగనే, ఆదికవియొక్క, పూర్వం రెండుక్రౌంచపక్షులవియోగమందు కల్గిన శోకమే, శ్లోకత్వాన్ని పొందెను.
सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोकसामान्यं अभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ कारिका_1.6 ॥
మధురమైన ఆ అర్థవిశేషమగు వస్తువును స్రవిస్తున్న మహాకవులయొక్క సరస్వతి, అలోకసామాన్యమై, అంతటాప్రకాశిస్తున్న ప్రతిభావిశేషమును ప్రకటిస్తున్నది.
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ कारिका_1.7 ॥
శబ్దార్థశాసన జ్ఞానముచేతనే తెలియబడదు. అది కేవలం కావ్యార్థ తత్త్వజ్ఞులచే మాత్రమే తెలియబడుచున్నది.
सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ कारिका_1.8 ॥
ఆ అర్థవిశేషమూ, ఆ వ్యంగ్యసామర్థ్యముగల్గిన ఒకానొక శబ్దవిశేషమూ; ఆ రెండు శబ్దార్థాలు, మహాకవికి యత్నమువలన, ఎఱుగవలసినవి.
आलोकार्थी यथा दीपशिखायां यत्नवाञ् जनः ।
तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ कारिका_1.9 ॥
వెలుతురును కోరే జనుడు, ఎలాగైతే దీపశిఖయందు యత్నిస్తాడో; అందు ఆదరము కల్గినవాడు, అట్టి ఉపాయముచేతనే వాచ్యమైన అర్థవిశేషమునందు (యత్నిస్తాడు).
यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ कारिका_1.10 ॥
ఎట్లైతే, పదాల అర్థాలద్వారా వాక్యార్థం తెలియబడునో; అట్లే వాచ్యార్థపూర్వకమై, ఆ వస్తువిశేష జ్ఞానం (కల్గును).
स्वसामर्थ्यवशेनैव वाक्यार्थं प्रतिपादयन् ।
यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ कारिका_1.11 ॥
తన సామర్థ్యవశముచేతనే వాక్యార్థమును ప్రతిపాదిస్తున్న పదార్థము, ఎట్లైతే వ్యాపారనిష్పత్తియందు వేరుగా తెలియబడదో...
तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनां ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥ कारिका_1.12 ॥
అట్లే, ఆ అర్థ విశేషమే, వాచ్యార్థ విముఖాత్ములైన సహృదయులయొక్క తత్త్వార్థదర్శినీయగు బుద్ధియందు, వెంటనే భాసిస్తుంది.
यत्रार्थः शब्दो वा तं अर्थं उपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ कारिका_1.13 ॥
ఎచట, అర్థవిశేషమో(వాచ్యమో) శబ్దవిశేషమో(వాచకమో), ఉపసర్జనీకృతములైన తానూ అర్థమూ కలవై, ఆ (వ్యంగ్య) అర్థమును వ్యంజింపచేయునట్టియగు కావ్యవిశేషము ధ్వని యని పండితులచే చెప్పబడినది.
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ कारिका_1.14 ॥
उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयीभवेत्॥ कारिका_1.15 ॥
रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।
लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ कारिका_1.16 ॥
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनं ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ कारिका_1.17 ॥
वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥ कारिका_1.18 ॥
कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणं ।
लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥ कारिका_1.19 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्द्योतः ।
॥ द्वितीयोद्द्योतः ॥
अर्थान्तरे सङ्क्रमितं अत्यन्तं वा तिरस्कृतं ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ कारिका_2.1 ॥
असंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ कारिका_2.2 ॥
रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ।
ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ कारिका_2.3 ॥
वाच्यवाचकचारुत्वहेतूनां विविधात्मनां ।
रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ कारिका_2.4 ॥
प्रधान्येऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ कारिका_2.5 ॥
तं अर्थं अवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत्॥ कारिका_2.6 ॥
शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यं आश्रित्य माधुर्यं प्रतितिष्ठति ॥ कारिका_2.7 ॥
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यं आर्द्रतां याति यतस्तत्राधिकं मनः ॥ कारिका_2.8 ॥
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः ।
तद्व्यक्तिहेतू शब्दार्थावाश्रित्यौजो व्यवस्थितम् ॥ कारिका_2.9 ॥
समर्पकत्वं काव्यस्य यत्तु सर्वरसान्प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥ कारिका_2.10 ॥
श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥ कारिका_2.11 ॥
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥ कारिका_2.12 ॥
दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसां ।
बुद्धिरासादितालोका सर्वत्रैव भविष्यति ॥ कारिका_2.13 ॥
शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् ।
सर्वेष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ॥ कारिका_2.14 ॥
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनं ।
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ कारिका_2.15 ॥
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वत्यः सोऽलङ्कारो ध्वनौ मतः ॥ कारिका_2.16 ॥
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥ कारिका_2.17 ॥
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥ कारिका_2.18 ॥
निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणं ।
रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥ कारिका_2.19 ॥
क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः ।
शब्दार्थशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः ॥ कारिका_2.20 ॥
आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ कारिका_2.21 ॥
अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यद्व्यनक्त्युक्तिं विना स्वतः ॥ कारिका_2.22 ॥
शब्दार्थशक्त्या क्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः ॥ कारिका_2.23 ॥
प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥ कारिका_2.24 ॥
अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥ कारिका_2.25 ॥
रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद्भूम्ना प्रदर्शितः ॥ कारिका_2.26 ॥
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥ कारिका_2.27 ॥
शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितं ।
तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥ कारिका_2.28 ॥
व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासाम् काव्यवृत्तिस्तदाश्रया ॥ कारिका_2.29 ॥
अलङ्कारान्तरव्यङ्ग्यभावे ध्वन्यङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते ॥ कारिका_2.30 ॥
यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥ कारिका_2.31 ॥
अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥ कारिका_2.32 ॥
सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनं ।
यद्व्यङ्ग्यस्याङ्गिभूतस्य तत्पूर्णं ध्वनिलक्षणम् ॥ कारिका_2.33 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः ।
॥ तृतीयिद्द्योतः ॥
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥ कारिका_3.1 ॥
यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ॥ कारिका_3.2 ॥
शषौ सरेफसंयोगो ढकारश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे ते न वर्णा रसच्युतः ॥ कारिका_3.3 ॥
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव ते न वर्णा रसच्युतः ॥ कारिका_3.4 ॥
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ॥ कारिका_3.5 ॥
गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन्व्यनक्ति सा ।
रसान् तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ कारिका_3.6 ॥
विषयाश्रयं अप्यन्यदौचित्यं तां नियच्छति ।
काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ कारिका_3.7 ॥
एतद्यथोक्तं औचित्यं एव तस्या नियामकं ।
सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते ॥ कारिका_3.8 ॥
रसबन्धोक्तं औचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत्तु किंचिद्विभेदवत्॥ कारिका_3.9 ॥
विभावभावानुभावसञ्चार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ कारिका_3.10 ॥
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिं ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः ॥ कारिका_3.11 ॥
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ कारिका_3.12 ॥
उद्दीपनप्रशमने यथावसरं अन्तरा ।
रसस्यारब्धविश्रान्तेरनुसन्धानं अङ्गिनः ॥ कारिका_3.13 ॥
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ कारिका_3.14 ॥
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित्॥ कारिका_3.15 ॥
सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः ।
कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित्॥ कारिका_3.16 ॥
प्रबन्धे मुक्तके वापि रसादीन्बन्धुं इच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ कारिका_3.17 ॥
विरोधिरससम्बन्धिविभावादिपरिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ कारिका_3.18 ॥
अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनं ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनं ।
रसस्य स्याद्विरोधाय वृत्त्यनौचित्यं एव च ॥ कारिका_3.19 ॥
विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनां ।
बाध्यानां अङ्गभावं वा प्राप्तानां उक्तिरच्छला ॥ कारिका_3.20 ॥
प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने ।
एको रसोऽङ्गीकर्तव्यस्तेषां उत्कर्षं इच्छता ॥ कारिका_3.21 ॥
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः ॥ कारिका_3.22 ॥
कार्यं एकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ कारिका_3.23 ॥
अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ कारिका_3.24 ॥
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ कारिका_3.25 ॥
एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् ।
रसान्तरव्यवधिना रसो व्यङ्ग्यः सुमेधसा ॥ कारिका_3.26 ॥
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ॥ कारिका_3.27 ॥
विरोधं अविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस्तु शृङ्गारे सुकुमारतमा ह्यसौ ॥ कारिका_3.28 ॥
अवधानातिशयवान्रसे तत्रैव सत्कविः ।
भवेत्तस्मिन्प्रमादो हि झटित्येवोपलक्ष्यते ॥ कारिका_3.29 ॥
विनेयानुन्मुखीकर्तुं काव्यशोभार्थं एव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ कारिका_3.30 ॥
विज्ञायेत्थं रसादीनां अविरोधविरोधयोः ।
विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित्॥ कारिका_3.31 ॥
वाच्यानां वाचकानां च यदौचित्येन योजनं ।
रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ कारिका_3.32 ॥
रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ कारिका_3.33 ॥
प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत्॥ कारिका_3.34 ॥
प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः ।
ये च तेषु प्रकारोऽयं एव योज्याः सुमेधसा ॥ कारिका_3.35 ॥
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ कारिका_3.36 ॥
मुख्या महाकविगिरां अलङ्कृतिभृतां अपि ।
प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ कारिका_3.37 ॥
अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणीभावे प्रकारं इमं आश्रिता ॥ कारिका_3.38 ॥
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ कारिका_3.38 ॥
प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपतां ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ कारिका_3.40 ॥
प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे ततोऽन्यद्यत्तच्चित्रं अभिधीयते ॥ कारिका_3.41 ॥
चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितं ।
तत्र किंचिच्छब्दचित्रं वाच्यचित्रं अतः परम् ॥ कारिका_3.42 ॥
सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥ कारिका_3.43 ॥
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते ।
सङ्ख्यातुं दिङ्मात्रं तेषां इदं उक्तं अस्माभिः ॥ कारिका_3.44 ॥
इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः
सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः ॥ कारिका_3.45 ॥
अस्फुटस्फुरितं काव्यतत्त्वं एतद्यथोदितं ।
अशक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ कारिका_3.46 ॥
शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः ।
वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन्काव्यलक्षणे ॥ कारिका_3.47 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः ।
॥ चतुर्थोद्द्योतः ॥
ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः ।
अनेनानन्त्यं आयाति कवीनां प्रतिभागुणः ॥ कारिका_4.1 ॥
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वं आयाति पूर्वार्थान्वयवत्यपि ॥ कारिका_4.2 ॥
युक्त्यानयानुसर्तव्यो रसादिर्बहुविस्तरः ।
मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात्॥ कारिका_4.3 ॥
दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ कारिका_4.4 ॥
व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि ।
रसादिमय एकस्मिन्कविः स्यादवधानवान् ॥ कारिका_4.5 ॥
ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥ कारिका_4.6 ॥
अवस्थादेशकालादिविशेषैरपि जायते ।
आनन्त्यं एव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ कारिका_4.7 ॥
अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनं ।
भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात्॥ कारिका_4.8 ॥
रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी ।
अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ कारिका_4.9 ॥
वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर्जगतां इव ॥ कारिका_4.10 ॥
संवादास्तु भवन्त्येव बाहुल्येन सुमेधसां ।
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ कारिका_4.11 ॥
संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ कारिका_4.12 ॥
तत्र पूर्वं अनन्यात्म तुच्छात्म तदनन्तरं ।
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ कारिका_4.13 ॥
आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि ।
वस्तु भातितरां तन्व्याः शशिच्छायं इवाननम् ॥ कारिका_4.14 ॥
अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी ।
नूतने स्फुरति काव्यवस्तुनि व्यक्तं एव खलु सा न दुष्यति ॥ कारिका_4.15 ॥
यदपि तदपि रम्यं यत्र लोकस्य किंचित्
स्फुरितं इदं इतीयं बुद्धिरभ्युज्जिहीते ।
अनुगतं अपि पूर्वच्छायया वस्तु तादृक्
सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ कारिका_4.16 ॥
प्रतीयन्तां वाचो निमितविविधार्थामृतरसा
न सादः कर्तव्यः कविभिरनवद्ये स्वविषये ।
परस्वादानेच्छाविरतमनसो वस्तु सुकवेः
सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ कारिका_4.17 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः ।
॥ प्रथमोद्द्योतः ॥ ప్రథమోద్ద్యోతము.
काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तं आहुस्तं अन्ये ।
केचिद्वाचां स्थितं अविषये तत्त्वं ऊचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥ कारिका_1.1 ॥
కావ్యముయొక్క ఆత్మ ధ్వని అని బుధులచే(పండితులచే) ఏది పూర్వం చెప్పబడినదో, కొందరు దాని అభావమును చెప్పినారు. ఇతరులు భాక్తముగా (గౌణముగా) చెప్పుచున్నారు. మరికొందరు వాక్కులయొక్క అవిషయమునందు ఉన్నదానిగా దానికి సంబంధించిన తత్త్వమును చెప్పిరి. అందుచే సహృదయుల మనోప్రీతికై దాని స్వరూపమును చెప్పుచున్నాము.
योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥ कारिका_1.2 ॥
ఏ అర్థము సహృదయశ్లాఘ్యమై కావ్యాత్మయని వ్యవస్థమైనదో, వాచ్యము-ప్రతీయమానములుగా దాని భేదములు రెండు స్మరించబడినవి.
तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।
बहुधा व्याकृतः सोऽन्यैः ततो नेह प्रतन्यते ॥ कारिका_1.3 ॥
అక్కడ వాచ్యము ప్రసిద్ధమై, ఏది ఉపమాదిప్రకారములచే, ఇతరులచే, బహుధా వివరించబడినదో, అందువలన అది ఇక్కడ విశేషించబడదు.
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यं इवाङ्गनासु ॥ कारिका_1.4 ॥
ప్రతీయమానమైనది, ఇంకా, మరొకటి వస్తువిశేషమున్నది, మహాకవులవాక్కులందు. ఎలాగయితే ప్రసిధ్ధములైన అవయవములకంటే భిన్నమైన లావణ్యం అంగనలయందు భాసిస్తున్నట్లు.
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वं आगतः ॥ कारिका_1.5 ॥
కావ్యముయొక్క ఆత్మ,ఆ అర్థవిశేషమే. అట్టివిధముగనే, ఆదికవియొక్క, పూర్వం రెండుక్రౌంచపక్షులవియోగమందు కల్గిన శోకమే, శ్లోకత్వాన్ని పొందెను.
सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोकसामान्यं अभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ कारिका_1.6 ॥
మధురమైన ఆ అర్థవిశేషమగు వస్తువును స్రవిస్తున్న మహాకవులయొక్క సరస్వతి, అలోకసామాన్యమై, అంతటాప్రకాశిస్తున్న ప్రతిభావిశేషమును ప్రకటిస్తున్నది.
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ कारिका_1.7 ॥
శబ్దార్థశాసన జ్ఞానముచేతనే తెలియబడదు. అది కేవలం కావ్యార్థ తత్త్వజ్ఞులచే మాత్రమే తెలియబడుచున్నది.
सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ कारिका_1.8 ॥
ఆ అర్థవిశేషమూ, ఆ వ్యంగ్యసామర్థ్యముగల్గిన ఒకానొక శబ్దవిశేషమూ; ఆ రెండు శబ్దార్థాలు, మహాకవికి యత్నమువలన, ఎఱుగవలసినవి.
आलोकार्थी यथा दीपशिखायां यत्नवाञ् जनः ।
तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ कारिका_1.9 ॥
వెలుతురును కోరే జనుడు, ఎలాగైతే దీపశిఖయందు యత్నిస్తాడో; అందు ఆదరము కల్గినవాడు, అట్టి ఉపాయముచేతనే వాచ్యమైన అర్థవిశేషమునందు (యత్నిస్తాడు).
यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ कारिका_1.10 ॥
ఎట్లైతే, పదాల అర్థాలద్వారా వాక్యార్థం తెలియబడునో; అట్లే వాచ్యార్థపూర్వకమై, ఆ వస్తువిశేష జ్ఞానం (కల్గును).
स्वसामर्थ्यवशेनैव वाक्यार्थं प्रतिपादयन् ।
यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ कारिका_1.11 ॥
తన సామర్థ్యవశముచేతనే వాక్యార్థమును ప్రతిపాదిస్తున్న పదార్థము, ఎట్లైతే వ్యాపారనిష్పత్తియందు వేరుగా తెలియబడదో...
तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनां ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥ कारिका_1.12 ॥
అట్లే, ఆ అర్థ విశేషమే, వాచ్యార్థ విముఖాత్ములైన సహృదయులయొక్క తత్త్వార్థదర్శినీయగు బుద్ధియందు, వెంటనే భాసిస్తుంది.
यत्रार्थः शब्दो वा तं अर्थं उपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ कारिका_1.13 ॥
ఎచట, అర్థవిశేషమో(వాచ్యమో) శబ్దవిశేషమో(వాచకమో), ఉపసర్జనీకృతములైన తానూ అర్థమూ కలవై, ఆ (వ్యంగ్య) అర్థమును వ్యంజింపచేయునట్టియగు కావ్యవిశేషము ధ్వని యని పండితులచే చెప్పబడినది.
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ कारिका_1.14 ॥
उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयीभवेत्॥ कारिका_1.15 ॥
रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।
लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ कारिका_1.16 ॥
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनं ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ कारिका_1.17 ॥
वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥ कारिका_1.18 ॥
कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणं ।
लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥ कारिका_1.19 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्द्योतः ।
॥ द्वितीयोद्द्योतः ॥
अर्थान्तरे सङ्क्रमितं अत्यन्तं वा तिरस्कृतं ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ कारिका_2.1 ॥
असंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ कारिका_2.2 ॥
रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ।
ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ कारिका_2.3 ॥
वाच्यवाचकचारुत्वहेतूनां विविधात्मनां ।
रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ कारिका_2.4 ॥
प्रधान्येऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ कारिका_2.5 ॥
तं अर्थं अवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत्॥ कारिका_2.6 ॥
शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यं आश्रित्य माधुर्यं प्रतितिष्ठति ॥ कारिका_2.7 ॥
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यं आर्द्रतां याति यतस्तत्राधिकं मनः ॥ कारिका_2.8 ॥
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः ।
तद्व्यक्तिहेतू शब्दार्थावाश्रित्यौजो व्यवस्थितम् ॥ कारिका_2.9 ॥
समर्पकत्वं काव्यस्य यत्तु सर्वरसान्प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥ कारिका_2.10 ॥
श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥ कारिका_2.11 ॥
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥ कारिका_2.12 ॥
दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसां ।
बुद्धिरासादितालोका सर्वत्रैव भविष्यति ॥ कारिका_2.13 ॥
शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् ।
सर्वेष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ॥ कारिका_2.14 ॥
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनं ।
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ कारिका_2.15 ॥
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वत्यः सोऽलङ्कारो ध्वनौ मतः ॥ कारिका_2.16 ॥
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥ कारिका_2.17 ॥
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥ कारिका_2.18 ॥
निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणं ।
रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥ कारिका_2.19 ॥
क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः ।
शब्दार्थशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः ॥ कारिका_2.20 ॥
आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ कारिका_2.21 ॥
अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यद्व्यनक्त्युक्तिं विना स्वतः ॥ कारिका_2.22 ॥
शब्दार्थशक्त्या क्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः ॥ कारिका_2.23 ॥
प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥ कारिका_2.24 ॥
अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥ कारिका_2.25 ॥
रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद्भूम्ना प्रदर्शितः ॥ कारिका_2.26 ॥
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥ कारिका_2.27 ॥
शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितं ।
तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥ कारिका_2.28 ॥
व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासाम् काव्यवृत्तिस्तदाश्रया ॥ कारिका_2.29 ॥
अलङ्कारान्तरव्यङ्ग्यभावे ध्वन्यङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते ॥ कारिका_2.30 ॥
यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥ कारिका_2.31 ॥
अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥ कारिका_2.32 ॥
सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनं ।
यद्व्यङ्ग्यस्याङ्गिभूतस्य तत्पूर्णं ध्वनिलक्षणम् ॥ कारिका_2.33 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः ।
॥ तृतीयिद्द्योतः ॥
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥ कारिका_3.1 ॥
यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ॥ कारिका_3.2 ॥
शषौ सरेफसंयोगो ढकारश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे ते न वर्णा रसच्युतः ॥ कारिका_3.3 ॥
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव ते न वर्णा रसच्युतः ॥ कारिका_3.4 ॥
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ॥ कारिका_3.5 ॥
गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन्व्यनक्ति सा ।
रसान् तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ कारिका_3.6 ॥
विषयाश्रयं अप्यन्यदौचित्यं तां नियच्छति ।
काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ कारिका_3.7 ॥
एतद्यथोक्तं औचित्यं एव तस्या नियामकं ।
सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते ॥ कारिका_3.8 ॥
रसबन्धोक्तं औचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत्तु किंचिद्विभेदवत्॥ कारिका_3.9 ॥
विभावभावानुभावसञ्चार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ कारिका_3.10 ॥
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिं ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः ॥ कारिका_3.11 ॥
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ कारिका_3.12 ॥
उद्दीपनप्रशमने यथावसरं अन्तरा ।
रसस्यारब्धविश्रान्तेरनुसन्धानं अङ्गिनः ॥ कारिका_3.13 ॥
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ कारिका_3.14 ॥
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित्॥ कारिका_3.15 ॥
सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः ।
कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित्॥ कारिका_3.16 ॥
प्रबन्धे मुक्तके वापि रसादीन्बन्धुं इच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ कारिका_3.17 ॥
विरोधिरससम्बन्धिविभावादिपरिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ कारिका_3.18 ॥
अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनं ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनं ।
रसस्य स्याद्विरोधाय वृत्त्यनौचित्यं एव च ॥ कारिका_3.19 ॥
विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनां ।
बाध्यानां अङ्गभावं वा प्राप्तानां उक्तिरच्छला ॥ कारिका_3.20 ॥
प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने ।
एको रसोऽङ्गीकर्तव्यस्तेषां उत्कर्षं इच्छता ॥ कारिका_3.21 ॥
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः ॥ कारिका_3.22 ॥
कार्यं एकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ कारिका_3.23 ॥
अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ कारिका_3.24 ॥
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ कारिका_3.25 ॥
एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् ।
रसान्तरव्यवधिना रसो व्यङ्ग्यः सुमेधसा ॥ कारिका_3.26 ॥
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ॥ कारिका_3.27 ॥
विरोधं अविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस्तु शृङ्गारे सुकुमारतमा ह्यसौ ॥ कारिका_3.28 ॥
अवधानातिशयवान्रसे तत्रैव सत्कविः ।
भवेत्तस्मिन्प्रमादो हि झटित्येवोपलक्ष्यते ॥ कारिका_3.29 ॥
विनेयानुन्मुखीकर्तुं काव्यशोभार्थं एव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ कारिका_3.30 ॥
विज्ञायेत्थं रसादीनां अविरोधविरोधयोः ।
विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित्॥ कारिका_3.31 ॥
वाच्यानां वाचकानां च यदौचित्येन योजनं ।
रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ कारिका_3.32 ॥
रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ कारिका_3.33 ॥
प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत्॥ कारिका_3.34 ॥
प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः ।
ये च तेषु प्रकारोऽयं एव योज्याः सुमेधसा ॥ कारिका_3.35 ॥
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ कारिका_3.36 ॥
मुख्या महाकविगिरां अलङ्कृतिभृतां अपि ।
प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ कारिका_3.37 ॥
अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणीभावे प्रकारं इमं आश्रिता ॥ कारिका_3.38 ॥
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ कारिका_3.38 ॥
प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपतां ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ कारिका_3.40 ॥
प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे ततोऽन्यद्यत्तच्चित्रं अभिधीयते ॥ कारिका_3.41 ॥
चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितं ।
तत्र किंचिच्छब्दचित्रं वाच्यचित्रं अतः परम् ॥ कारिका_3.42 ॥
सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥ कारिका_3.43 ॥
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते ।
सङ्ख्यातुं दिङ्मात्रं तेषां इदं उक्तं अस्माभिः ॥ कारिका_3.44 ॥
इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः
सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः ॥ कारिका_3.45 ॥
अस्फुटस्फुरितं काव्यतत्त्वं एतद्यथोदितं ।
अशक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ कारिका_3.46 ॥
शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः ।
वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन्काव्यलक्षणे ॥ कारिका_3.47 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः ।
॥ चतुर्थोद्द्योतः ॥
ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः ।
अनेनानन्त्यं आयाति कवीनां प्रतिभागुणः ॥ कारिका_4.1 ॥
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वं आयाति पूर्वार्थान्वयवत्यपि ॥ कारिका_4.2 ॥
युक्त्यानयानुसर्तव्यो रसादिर्बहुविस्तरः ।
मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात्॥ कारिका_4.3 ॥
दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ कारिका_4.4 ॥
व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि ।
रसादिमय एकस्मिन्कविः स्यादवधानवान् ॥ कारिका_4.5 ॥
ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥ कारिका_4.6 ॥
अवस्थादेशकालादिविशेषैरपि जायते ।
आनन्त्यं एव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ कारिका_4.7 ॥
अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनं ।
भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात्॥ कारिका_4.8 ॥
रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी ।
अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ कारिका_4.9 ॥
वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर्जगतां इव ॥ कारिका_4.10 ॥
संवादास्तु भवन्त्येव बाहुल्येन सुमेधसां ।
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ कारिका_4.11 ॥
संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ कारिका_4.12 ॥
तत्र पूर्वं अनन्यात्म तुच्छात्म तदनन्तरं ।
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ कारिका_4.13 ॥
आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि ।
वस्तु भातितरां तन्व्याः शशिच्छायं इवाननम् ॥ कारिका_4.14 ॥
अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी ।
नूतने स्फुरति काव्यवस्तुनि व्यक्तं एव खलु सा न दुष्यति ॥ कारिका_4.15 ॥
यदपि तदपि रम्यं यत्र लोकस्य किंचित्
स्फुरितं इदं इतीयं बुद्धिरभ्युज्जिहीते ।
अनुगतं अपि पूर्वच्छायया वस्तु तादृक्
सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ कारिका_4.16 ॥
प्रतीयन्तां वाचो निमितविविधार्थामृतरसा
न सादः कर्तव्यः कविभिरनवद्ये स्वविषये ।
परस्वादानेच्छाविरतमनसो वस्तु सुकवेः
सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ कारिका_4.17 ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः ।
No comments:
Post a Comment