Tuesday, September 27, 2011

veni samharam

नान्दी -

निषिद्धैरप्येभिर्लुलित मकरन्दो मधुकरैः
करैरिन्दोः अन्तश्छुरित इव सम्भिन्न मुकुलः ।
विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः
प्रकीर्णः पुष्पाणां हरिचरणयोः अञ्जलिरयम् ॥


कालिन्द्याः पुलिनेषु केलिकुपिताम् उत्सृज्य रासे रसं
गच्छन्तीम् अनुगच्छतोऽश्रुकलुषं कंसद्विषो राधिकम् ।
तत्पादप्रतिमा निवेशित पदस्योद्भूत रोमोद्गतेः
अक्षुण्णोऽनुनयः  प्रसन्न दयिता दृष्टस्य पुष्णातु वः ॥


दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमा्च्चासुरीभिः
शान्तान्तः तत्त्वसारैः सकरुणमृषिभिः विष्णुना सस्मितेन ।
आकृष्यास्त्रं सगर्वैः उपशमित वधू सम्भ्रमैः दैत्यवीरैः
सानन्दं देवताभिः मयपुरदहने धूर्जटिः पातु युष्मान् ॥


भीमसेनः --
चञ्चद्भुज भ्रमित चण्डगदाभिघात
सञ्चूर्णितोरु युगलस्य सुयोधनस्य ।
स्त्यानावनद्ध घनशोणित शोणपाणिः
उत्तंसयिष्यति कचांस्तव देवि भीमः ॥